मन्दार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दारम्
मन्दारे
मन्दाराणि
सम्बोधन
मन्दार
मन्दारे
मन्दाराणि
द्वितीया
मन्दारम्
मन्दारे
मन्दाराणि
तृतीया
मन्दारेण
मन्दाराभ्याम्
मन्दारैः
चतुर्थी
मन्दाराय
मन्दाराभ्याम्
मन्दारेभ्यः
पञ्चमी
मन्दारात् / मन्दाराद्
मन्दाराभ्याम्
मन्दारेभ्यः
षष्ठी
मन्दारस्य
मन्दारयोः
मन्दाराणाम्
सप्तमी
मन्दारे
मन्दारयोः
मन्दारेषु
 
एक
द्वि
बहु
प्रथमा
मन्दारम्
मन्दारे
मन्दाराणि
सम्बोधन
मन्दार
मन्दारे
मन्दाराणि
द्वितीया
मन्दारम्
मन्दारे
मन्दाराणि
तृतीया
मन्दारेण
मन्दाराभ्याम्
मन्दारैः
चतुर्थी
मन्दाराय
मन्दाराभ्याम्
मन्दारेभ्यः
पञ्चमी
मन्दारात् / मन्दाराद्
मन्दाराभ्याम्
मन्दारेभ्यः
षष्ठी
मन्दारस्य
मन्दारयोः
मन्दाराणाम्
सप्तमी
मन्दारे
मन्दारयोः
मन्दारेषु


अन्याः