मन्दर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दरः
मन्दरौ
मन्दराः
सम्बोधन
मन्दर
मन्दरौ
मन्दराः
द्वितीया
मन्दरम्
मन्दरौ
मन्दरान्
तृतीया
मन्दरेण
मन्दराभ्याम्
मन्दरैः
चतुर्थी
मन्दराय
मन्दराभ्याम्
मन्दरेभ्यः
पञ्चमी
मन्दरात् / मन्दराद्
मन्दराभ्याम्
मन्दरेभ्यः
षष्ठी
मन्दरस्य
मन्दरयोः
मन्दराणाम्
सप्तमी
मन्दरे
मन्दरयोः
मन्दरेषु
 
एक
द्वि
बहु
प्रथमा
मन्दरः
मन्दरौ
मन्दराः
सम्बोधन
मन्दर
मन्दरौ
मन्दराः
द्वितीया
मन्दरम्
मन्दरौ
मन्दरान्
तृतीया
मन्दरेण
मन्दराभ्याम्
मन्दरैः
चतुर्थी
मन्दराय
मन्दराभ्याम्
मन्दरेभ्यः
पञ्चमी
मन्दरात् / मन्दराद्
मन्दराभ्याम्
मन्दरेभ्यः
षष्ठी
मन्दरस्य
मन्दरयोः
मन्दराणाम्
सप्तमी
मन्दरे
मन्दरयोः
मन्दरेषु