मन्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दमानः
मन्दमानौ
मन्दमानाः
सम्बोधन
मन्दमान
मन्दमानौ
मन्दमानाः
द्वितीया
मन्दमानम्
मन्दमानौ
मन्दमानान्
तृतीया
मन्दमानेन
मन्दमानाभ्याम्
मन्दमानैः
चतुर्थी
मन्दमानाय
मन्दमानाभ्याम्
मन्दमानेभ्यः
पञ्चमी
मन्दमानात् / मन्दमानाद्
मन्दमानाभ्याम्
मन्दमानेभ्यः
षष्ठी
मन्दमानस्य
मन्दमानयोः
मन्दमानानाम्
सप्तमी
मन्दमाने
मन्दमानयोः
मन्दमानेषु
 
एक
द्वि
बहु
प्रथमा
मन्दमानः
मन्दमानौ
मन्दमानाः
सम्बोधन
मन्दमान
मन्दमानौ
मन्दमानाः
द्वितीया
मन्दमानम्
मन्दमानौ
मन्दमानान्
तृतीया
मन्दमानेन
मन्दमानाभ्याम्
मन्दमानैः
चतुर्थी
मन्दमानाय
मन्दमानाभ्याम्
मन्दमानेभ्यः
पञ्चमी
मन्दमानात् / मन्दमानाद्
मन्दमानाभ्याम्
मन्दमानेभ्यः
षष्ठी
मन्दमानस्य
मन्दमानयोः
मन्दमानानाम्
सप्तमी
मन्दमाने
मन्दमानयोः
मन्दमानेषु


अन्याः