मन्दन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दनम्
मन्दने
मन्दनानि
सम्बोधन
मन्दन
मन्दने
मन्दनानि
द्वितीया
मन्दनम्
मन्दने
मन्दनानि
तृतीया
मन्दनेन
मन्दनाभ्याम्
मन्दनैः
चतुर्थी
मन्दनाय
मन्दनाभ्याम्
मन्दनेभ्यः
पञ्चमी
मन्दनात् / मन्दनाद्
मन्दनाभ्याम्
मन्दनेभ्यः
षष्ठी
मन्दनस्य
मन्दनयोः
मन्दनानाम्
सप्तमी
मन्दने
मन्दनयोः
मन्दनेषु
 
एक
द्वि
बहु
प्रथमा
मन्दनम्
मन्दने
मन्दनानि
सम्बोधन
मन्दन
मन्दने
मन्दनानि
द्वितीया
मन्दनम्
मन्दने
मन्दनानि
तृतीया
मन्दनेन
मन्दनाभ्याम्
मन्दनैः
चतुर्थी
मन्दनाय
मन्दनाभ्याम्
मन्दनेभ्यः
पञ्चमी
मन्दनात् / मन्दनाद्
मन्दनाभ्याम्
मन्दनेभ्यः
षष्ठी
मन्दनस्य
मन्दनयोः
मन्दनानाम्
सप्तमी
मन्दने
मन्दनयोः
मन्दनेषु