मन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दकः
मन्दकौ
मन्दकाः
सम्बोधन
मन्दक
मन्दकौ
मन्दकाः
द्वितीया
मन्दकम्
मन्दकौ
मन्दकान्
तृतीया
मन्दकेन
मन्दकाभ्याम्
मन्दकैः
चतुर्थी
मन्दकाय
मन्दकाभ्याम्
मन्दकेभ्यः
पञ्चमी
मन्दकात् / मन्दकाद्
मन्दकाभ्याम्
मन्दकेभ्यः
षष्ठी
मन्दकस्य
मन्दकयोः
मन्दकानाम्
सप्तमी
मन्दके
मन्दकयोः
मन्दकेषु
 
एक
द्वि
बहु
प्रथमा
मन्दकः
मन्दकौ
मन्दकाः
सम्बोधन
मन्दक
मन्दकौ
मन्दकाः
द्वितीया
मन्दकम्
मन्दकौ
मन्दकान्
तृतीया
मन्दकेन
मन्दकाभ्याम्
मन्दकैः
चतुर्थी
मन्दकाय
मन्दकाभ्याम्
मन्दकेभ्यः
पञ्चमी
मन्दकात् / मन्दकाद्
मन्दकाभ्याम्
मन्दकेभ्यः
षष्ठी
मन्दकस्य
मन्दकयोः
मन्दकानाम्
सप्तमी
मन्दके
मन्दकयोः
मन्दकेषु


अन्याः