मन्थितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
सम्बोधन
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
द्वितीया
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
तृतीया
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
चतुर्थी
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
पञ्चमी
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
षष्ठी
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
सप्तमी
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
एक
द्वि
बहु
प्रथमा
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
सम्बोधन
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
द्वितीया
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
तृतीया
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
चतुर्थी
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
पञ्चमी
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
षष्ठी
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
सप्तमी
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


अन्याः