मन्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थनीयः
मन्थनीयौ
मन्थनीयाः
सम्बोधन
मन्थनीय
मन्थनीयौ
मन्थनीयाः
द्वितीया
मन्थनीयम्
मन्थनीयौ
मन्थनीयान्
तृतीया
मन्थनीयेन
मन्थनीयाभ्याम्
मन्थनीयैः
चतुर्थी
मन्थनीयाय
मन्थनीयाभ्याम्
मन्थनीयेभ्यः
पञ्चमी
मन्थनीयात् / मन्थनीयाद्
मन्थनीयाभ्याम्
मन्थनीयेभ्यः
षष्ठी
मन्थनीयस्य
मन्थनीययोः
मन्थनीयानाम्
सप्तमी
मन्थनीये
मन्थनीययोः
मन्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
मन्थनीयः
मन्थनीयौ
मन्थनीयाः
सम्बोधन
मन्थनीय
मन्थनीयौ
मन्थनीयाः
द्वितीया
मन्थनीयम्
मन्थनीयौ
मन्थनीयान्
तृतीया
मन्थनीयेन
मन्थनीयाभ्याम्
मन्थनीयैः
चतुर्थी
मन्थनीयाय
मन्थनीयाभ्याम्
मन्थनीयेभ्यः
पञ्चमी
मन्थनीयात् / मन्थनीयाद्
मन्थनीयाभ्याम्
मन्थनीयेभ्यः
षष्ठी
मन्थनीयस्य
मन्थनीययोः
मन्थनीयानाम्
सप्तमी
मन्थनीये
मन्थनीययोः
मन्थनीयेषु


अन्याः