मन्थनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थनी
मन्थन्यौ
मन्थन्यः
सम्बोधन
मन्थनि
मन्थन्यौ
मन्थन्यः
द्वितीया
मन्थनीम्
मन्थन्यौ
मन्थनीः
तृतीया
मन्थन्या
मन्थनीभ्याम्
मन्थनीभिः
चतुर्थी
मन्थन्यै
मन्थनीभ्याम्
मन्थनीभ्यः
पञ्चमी
मन्थन्याः
मन्थनीभ्याम्
मन्थनीभ्यः
षष्ठी
मन्थन्याः
मन्थन्योः
मन्थनीनाम्
सप्तमी
मन्थन्याम्
मन्थन्योः
मन्थनीषु
 
एक
द्वि
बहु
प्रथमा
मन्थनी
मन्थन्यौ
मन्थन्यः
सम्बोधन
मन्थनि
मन्थन्यौ
मन्थन्यः
द्वितीया
मन्थनीम्
मन्थन्यौ
मन्थनीः
तृतीया
मन्थन्या
मन्थनीभ्याम्
मन्थनीभिः
चतुर्थी
मन्थन्यै
मन्थनीभ्याम्
मन्थनीभ्यः
पञ्चमी
मन्थन्याः
मन्थनीभ्याम्
मन्थनीभ्यः
षष्ठी
मन्थन्याः
मन्थन्योः
मन्थनीनाम्
सप्तमी
मन्थन्याम्
मन्थन्योः
मन्थनीषु


अन्याः