मन्थक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थकः
मन्थकौ
मन्थकाः
सम्बोधन
मन्थक
मन्थकौ
मन्थकाः
द्वितीया
मन्थकम्
मन्थकौ
मन्थकान्
तृतीया
मन्थकेन
मन्थकाभ्याम्
मन्थकैः
चतुर्थी
मन्थकाय
मन्थकाभ्याम्
मन्थकेभ्यः
पञ्चमी
मन्थकात् / मन्थकाद्
मन्थकाभ्याम्
मन्थकेभ्यः
षष्ठी
मन्थकस्य
मन्थकयोः
मन्थकानाम्
सप्तमी
मन्थके
मन्थकयोः
मन्थकेषु
 
एक
द्वि
बहु
प्रथमा
मन्थकः
मन्थकौ
मन्थकाः
सम्बोधन
मन्थक
मन्थकौ
मन्थकाः
द्वितीया
मन्थकम्
मन्थकौ
मन्थकान्
तृतीया
मन्थकेन
मन्थकाभ्याम्
मन्थकैः
चतुर्थी
मन्थकाय
मन्थकाभ्याम्
मन्थकेभ्यः
पञ्चमी
मन्थकात् / मन्थकाद्
मन्थकाभ्याम्
मन्थकेभ्यः
षष्ठी
मन्थकस्य
मन्थकयोः
मन्थकानाम्
सप्तमी
मन्थके
मन्थकयोः
मन्थकेषु


अन्याः