मन्त्रिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्त्री
मन्त्रिणौ
मन्त्रिणः
सम्बोधन
मन्त्रिन्
मन्त्रिणौ
मन्त्रिणः
द्वितीया
मन्त्रिणम्
मन्त्रिणौ
मन्त्रिणः
तृतीया
मन्त्रिणा
मन्त्रिभ्याम्
मन्त्रिभिः
चतुर्थी
मन्त्रिणे
मन्त्रिभ्याम्
मन्त्रिभ्यः
पञ्चमी
मन्त्रिणः
मन्त्रिभ्याम्
मन्त्रिभ्यः
षष्ठी
मन्त्रिणः
मन्त्रिणोः
मन्त्रिणाम्
सप्तमी
मन्त्रिणि
मन्त्रिणोः
मन्त्रिषु
 
एक
द्वि
बहु
प्रथमा
मन्त्री
मन्त्रिणौ
मन्त्रिणः
सम्बोधन
मन्त्रिन्
मन्त्रिणौ
मन्त्रिणः
द्वितीया
मन्त्रिणम्
मन्त्रिणौ
मन्त्रिणः
तृतीया
मन्त्रिणा
मन्त्रिभ्याम्
मन्त्रिभिः
चतुर्थी
मन्त्रिणे
मन्त्रिभ्याम्
मन्त्रिभ्यः
पञ्चमी
मन्त्रिणः
मन्त्रिभ्याम्
मन्त्रिभ्यः
षष्ठी
मन्त्रिणः
मन्त्रिणोः
मन्त्रिणाम्
सप्तमी
मन्त्रिणि
मन्त्रिणोः
मन्त्रिषु


अन्याः