मन्त्रित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्त्रितः
मन्त्रितौ
मन्त्रिताः
सम्बोधन
मन्त्रित
मन्त्रितौ
मन्त्रिताः
द्वितीया
मन्त्रितम्
मन्त्रितौ
मन्त्रितान्
तृतीया
मन्त्रितेन
मन्त्रिताभ्याम्
मन्त्रितैः
चतुर्थी
मन्त्रिताय
मन्त्रिताभ्याम्
मन्त्रितेभ्यः
पञ्चमी
मन्त्रितात् / मन्त्रिताद्
मन्त्रिताभ्याम्
मन्त्रितेभ्यः
षष्ठी
मन्त्रितस्य
मन्त्रितयोः
मन्त्रितानाम्
सप्तमी
मन्त्रिते
मन्त्रितयोः
मन्त्रितेषु
 
एक
द्वि
बहु
प्रथमा
मन्त्रितः
मन्त्रितौ
मन्त्रिताः
सम्बोधन
मन्त्रित
मन्त्रितौ
मन्त्रिताः
द्वितीया
मन्त्रितम्
मन्त्रितौ
मन्त्रितान्
तृतीया
मन्त्रितेन
मन्त्रिताभ्याम्
मन्त्रितैः
चतुर्थी
मन्त्रिताय
मन्त्रिताभ्याम्
मन्त्रितेभ्यः
पञ्चमी
मन्त्रितात् / मन्त्रिताद्
मन्त्रिताभ्याम्
मन्त्रितेभ्यः
षष्ठी
मन्त्रितस्य
मन्त्रितयोः
मन्त्रितानाम्
सप्तमी
मन्त्रिते
मन्त्रितयोः
मन्त्रितेषु


अन्याः