मन्त्रयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्त्रयितव्यः
मन्त्रयितव्यौ
मन्त्रयितव्याः
सम्बोधन
मन्त्रयितव्य
मन्त्रयितव्यौ
मन्त्रयितव्याः
द्वितीया
मन्त्रयितव्यम्
मन्त्रयितव्यौ
मन्त्रयितव्यान्
तृतीया
मन्त्रयितव्येन
मन्त्रयितव्याभ्याम्
मन्त्रयितव्यैः
चतुर्थी
मन्त्रयितव्याय
मन्त्रयितव्याभ्याम्
मन्त्रयितव्येभ्यः
पञ्चमी
मन्त्रयितव्यात् / मन्त्रयितव्याद्
मन्त्रयितव्याभ्याम्
मन्त्रयितव्येभ्यः
षष्ठी
मन्त्रयितव्यस्य
मन्त्रयितव्ययोः
मन्त्रयितव्यानाम्
सप्तमी
मन्त्रयितव्ये
मन्त्रयितव्ययोः
मन्त्रयितव्येषु
 
एक
द्वि
बहु
प्रथमा
मन्त्रयितव्यः
मन्त्रयितव्यौ
मन्त्रयितव्याः
सम्बोधन
मन्त्रयितव्य
मन्त्रयितव्यौ
मन्त्रयितव्याः
द्वितीया
मन्त्रयितव्यम्
मन्त्रयितव्यौ
मन्त्रयितव्यान्
तृतीया
मन्त्रयितव्येन
मन्त्रयितव्याभ्याम्
मन्त्रयितव्यैः
चतुर्थी
मन्त्रयितव्याय
मन्त्रयितव्याभ्याम्
मन्त्रयितव्येभ्यः
पञ्चमी
मन्त्रयितव्यात् / मन्त्रयितव्याद्
मन्त्रयितव्याभ्याम्
मन्त्रयितव्येभ्यः
षष्ठी
मन्त्रयितव्यस्य
मन्त्रयितव्ययोः
मन्त्रयितव्यानाम्
सप्तमी
मन्त्रयितव्ये
मन्त्रयितव्ययोः
मन्त्रयितव्येषु


अन्याः