मन्त्रणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्त्रणीयः
मन्त्रणीयौ
मन्त्रणीयाः
सम्बोधन
मन्त्रणीय
मन्त्रणीयौ
मन्त्रणीयाः
द्वितीया
मन्त्रणीयम्
मन्त्रणीयौ
मन्त्रणीयान्
तृतीया
मन्त्रणीयेन
मन्त्रणीयाभ्याम्
मन्त्रणीयैः
चतुर्थी
मन्त्रणीयाय
मन्त्रणीयाभ्याम्
मन्त्रणीयेभ्यः
पञ्चमी
मन्त्रणीयात् / मन्त्रणीयाद्
मन्त्रणीयाभ्याम्
मन्त्रणीयेभ्यः
षष्ठी
मन्त्रणीयस्य
मन्त्रणीययोः
मन्त्रणीयानाम्
सप्तमी
मन्त्रणीये
मन्त्रणीययोः
मन्त्रणीयेषु
 
एक
द्वि
बहु
प्रथमा
मन्त्रणीयः
मन्त्रणीयौ
मन्त्रणीयाः
सम्बोधन
मन्त्रणीय
मन्त्रणीयौ
मन्त्रणीयाः
द्वितीया
मन्त्रणीयम्
मन्त्रणीयौ
मन्त्रणीयान्
तृतीया
मन्त्रणीयेन
मन्त्रणीयाभ्याम्
मन्त्रणीयैः
चतुर्थी
मन्त्रणीयाय
मन्त्रणीयाभ्याम्
मन्त्रणीयेभ्यः
पञ्चमी
मन्त्रणीयात् / मन्त्रणीयाद्
मन्त्रणीयाभ्याम्
मन्त्रणीयेभ्यः
षष्ठी
मन्त्रणीयस्य
मन्त्रणीययोः
मन्त्रणीयानाम्
सप्तमी
मन्त्रणीये
मन्त्रणीययोः
मन्त्रणीयेषु


अन्याः