मन्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्तव्यः
मन्तव्यौ
मन्तव्याः
सम्बोधन
मन्तव्य
मन्तव्यौ
मन्तव्याः
द्वितीया
मन्तव्यम्
मन्तव्यौ
मन्तव्यान्
तृतीया
मन्तव्येन
मन्तव्याभ्याम्
मन्तव्यैः
चतुर्थी
मन्तव्याय
मन्तव्याभ्याम्
मन्तव्येभ्यः
पञ्चमी
मन्तव्यात् / मन्तव्याद्
मन्तव्याभ्याम्
मन्तव्येभ्यः
षष्ठी
मन्तव्यस्य
मन्तव्ययोः
मन्तव्यानाम्
सप्तमी
मन्तव्ये
मन्तव्ययोः
मन्तव्येषु
 
एक
द्वि
बहु
प्रथमा
मन्तव्यः
मन्तव्यौ
मन्तव्याः
सम्बोधन
मन्तव्य
मन्तव्यौ
मन्तव्याः
द्वितीया
मन्तव्यम्
मन्तव्यौ
मन्तव्यान्
तृतीया
मन्तव्येन
मन्तव्याभ्याम्
मन्तव्यैः
चतुर्थी
मन्तव्याय
मन्तव्याभ्याम्
मन्तव्येभ्यः
पञ्चमी
मन्तव्यात् / मन्तव्याद्
मन्तव्याभ्याम्
मन्तव्येभ्यः
षष्ठी
मन्तव्यस्य
मन्तव्ययोः
मन्तव्यानाम्
सप्तमी
मन्तव्ये
मन्तव्ययोः
मन्तव्येषु


अन्याः