मनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मनितव्यः
मनितव्यौ
मनितव्याः
सम्बोधन
मनितव्य
मनितव्यौ
मनितव्याः
द्वितीया
मनितव्यम्
मनितव्यौ
मनितव्यान्
तृतीया
मनितव्येन
मनितव्याभ्याम्
मनितव्यैः
चतुर्थी
मनितव्याय
मनितव्याभ्याम्
मनितव्येभ्यः
पञ्चमी
मनितव्यात् / मनितव्याद्
मनितव्याभ्याम्
मनितव्येभ्यः
षष्ठी
मनितव्यस्य
मनितव्ययोः
मनितव्यानाम्
सप्तमी
मनितव्ये
मनितव्ययोः
मनितव्येषु
 
एक
द्वि
बहु
प्रथमा
मनितव्यः
मनितव्यौ
मनितव्याः
सम्बोधन
मनितव्य
मनितव्यौ
मनितव्याः
द्वितीया
मनितव्यम्
मनितव्यौ
मनितव्यान्
तृतीया
मनितव्येन
मनितव्याभ्याम्
मनितव्यैः
चतुर्थी
मनितव्याय
मनितव्याभ्याम्
मनितव्येभ्यः
पञ्चमी
मनितव्यात् / मनितव्याद्
मनितव्याभ्याम्
मनितव्येभ्यः
षष्ठी
मनितव्यस्य
मनितव्ययोः
मनितव्यानाम्
सप्तमी
मनितव्ये
मनितव्ययोः
मनितव्येषु


अन्याः