मनित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मनितः
मनितौ
मनिताः
सम्बोधन
मनित
मनितौ
मनिताः
द्वितीया
मनितम्
मनितौ
मनितान्
तृतीया
मनितेन
मनिताभ्याम्
मनितैः
चतुर्थी
मनिताय
मनिताभ्याम्
मनितेभ्यः
पञ्चमी
मनितात् / मनिताद्
मनिताभ्याम्
मनितेभ्यः
षष्ठी
मनितस्य
मनितयोः
मनितानाम्
सप्तमी
मनिते
मनितयोः
मनितेषु
 
एक
द्वि
बहु
प्रथमा
मनितः
मनितौ
मनिताः
सम्बोधन
मनित
मनितौ
मनिताः
द्वितीया
मनितम्
मनितौ
मनितान्
तृतीया
मनितेन
मनिताभ्याम्
मनितैः
चतुर्थी
मनिताय
मनिताभ्याम्
मनितेभ्यः
पञ्चमी
मनितात् / मनिताद्
मनिताभ्याम्
मनितेभ्यः
षष्ठी
मनितस्य
मनितयोः
मनितानाम्
सप्तमी
मनिते
मनितयोः
मनितेषु


अन्याः