मननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मननीयः
मननीयौ
मननीयाः
सम्बोधन
मननीय
मननीयौ
मननीयाः
द्वितीया
मननीयम्
मननीयौ
मननीयान्
तृतीया
मननीयेन
मननीयाभ्याम्
मननीयैः
चतुर्थी
मननीयाय
मननीयाभ्याम्
मननीयेभ्यः
पञ्चमी
मननीयात् / मननीयाद्
मननीयाभ्याम्
मननीयेभ्यः
षष्ठी
मननीयस्य
मननीययोः
मननीयानाम्
सप्तमी
मननीये
मननीययोः
मननीयेषु
 
एक
द्वि
बहु
प्रथमा
मननीयः
मननीयौ
मननीयाः
सम्बोधन
मननीय
मननीयौ
मननीयाः
द्वितीया
मननीयम्
मननीयौ
मननीयान्
तृतीया
मननीयेन
मननीयाभ्याम्
मननीयैः
चतुर्थी
मननीयाय
मननीयाभ्याम्
मननीयेभ्यः
पञ्चमी
मननीयात् / मननीयाद्
मननीयाभ्याम्
मननीयेभ्यः
षष्ठी
मननीयस्य
मननीययोः
मननीयानाम्
सप्तमी
मननीये
मननीययोः
मननीयेषु


अन्याः