मध्याह्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
सम्बोधन
मध्याह्न
मध्याह्नौ
मध्याह्नाः
द्वितीया
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
तृतीया
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
चतुर्थी
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
पञ्चमी
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
षष्ठी
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
सप्तमी
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु
 
एक
द्वि
बहु
प्रथमा
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
सम्बोधन
मध्याह्न
मध्याह्नौ
मध्याह्नाः
द्वितीया
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
तृतीया
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
चतुर्थी
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
पञ्चमी
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
षष्ठी
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
सप्तमी
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु