मध्यम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मध्यमः
मध्यमौ
मध्यमाः
सम्बोधन
मध्यम
मध्यमौ
मध्यमाः
द्वितीया
मध्यमम्
मध्यमौ
मध्यमान्
तृतीया
मध्यमेन
मध्यमाभ्याम्
मध्यमैः
चतुर्थी
मध्यमाय
मध्यमाभ्याम्
मध्यमेभ्यः
पञ्चमी
मध्यमात् / मध्यमाद्
मध्यमाभ्याम्
मध्यमेभ्यः
षष्ठी
मध्यमस्य
मध्यमयोः
मध्यमानाम्
सप्तमी
मध्यमे
मध्यमयोः
मध्यमेषु
 
एक
द्वि
बहु
प्रथमा
मध्यमः
मध्यमौ
मध्यमाः
सम्बोधन
मध्यम
मध्यमौ
मध्यमाः
द्वितीया
मध्यमम्
मध्यमौ
मध्यमान्
तृतीया
मध्यमेन
मध्यमाभ्याम्
मध्यमैः
चतुर्थी
मध्यमाय
मध्यमाभ्याम्
मध्यमेभ्यः
पञ्चमी
मध्यमात् / मध्यमाद्
मध्यमाभ्याम्
मध्यमेभ्यः
षष्ठी
मध्यमस्य
मध्यमयोः
मध्यमानाम्
सप्तमी
मध्यमे
मध्यमयोः
मध्यमेषु


अन्याः