मदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मदितव्यः
मदितव्यौ
मदितव्याः
सम्बोधन
मदितव्य
मदितव्यौ
मदितव्याः
द्वितीया
मदितव्यम्
मदितव्यौ
मदितव्यान्
तृतीया
मदितव्येन
मदितव्याभ्याम्
मदितव्यैः
चतुर्थी
मदितव्याय
मदितव्याभ्याम्
मदितव्येभ्यः
पञ्चमी
मदितव्यात् / मदितव्याद्
मदितव्याभ्याम्
मदितव्येभ्यः
षष्ठी
मदितव्यस्य
मदितव्ययोः
मदितव्यानाम्
सप्तमी
मदितव्ये
मदितव्ययोः
मदितव्येषु
 
एक
द्वि
बहु
प्रथमा
मदितव्यः
मदितव्यौ
मदितव्याः
सम्बोधन
मदितव्य
मदितव्यौ
मदितव्याः
द्वितीया
मदितव्यम्
मदितव्यौ
मदितव्यान्
तृतीया
मदितव्येन
मदितव्याभ्याम्
मदितव्यैः
चतुर्थी
मदितव्याय
मदितव्याभ्याम्
मदितव्येभ्यः
पञ्चमी
मदितव्यात् / मदितव्याद्
मदितव्याभ्याम्
मदितव्येभ्यः
षष्ठी
मदितव्यस्य
मदितव्ययोः
मदितव्यानाम्
सप्तमी
मदितव्ये
मदितव्ययोः
मदितव्येषु


अन्याः