मद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मदः
मदौ
मदाः
सम्बोधन
मद
मदौ
मदाः
द्वितीया
मदम्
मदौ
मदान्
तृतीया
मदेन
मदाभ्याम्
मदैः
चतुर्थी
मदाय
मदाभ्याम्
मदेभ्यः
पञ्चमी
मदात् / मदाद्
मदाभ्याम्
मदेभ्यः
षष्ठी
मदस्य
मदयोः
मदानाम्
सप्तमी
मदे
मदयोः
मदेषु
 
एक
द्वि
बहु
प्रथमा
मदः
मदौ
मदाः
सम्बोधन
मद
मदौ
मदाः
द्वितीया
मदम्
मदौ
मदान्
तृतीया
मदेन
मदाभ्याम्
मदैः
चतुर्थी
मदाय
मदाभ्याम्
मदेभ्यः
पञ्चमी
मदात् / मदाद्
मदाभ्याम्
मदेभ्यः
षष्ठी
मदस्य
मदयोः
मदानाम्
सप्तमी
मदे
मदयोः
मदेषु


अन्याः