मथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मथितव्यः
मथितव्यौ
मथितव्याः
सम्बोधन
मथितव्य
मथितव्यौ
मथितव्याः
द्वितीया
मथितव्यम्
मथितव्यौ
मथितव्यान्
तृतीया
मथितव्येन
मथितव्याभ्याम्
मथितव्यैः
चतुर्थी
मथितव्याय
मथितव्याभ्याम्
मथितव्येभ्यः
पञ्चमी
मथितव्यात् / मथितव्याद्
मथितव्याभ्याम्
मथितव्येभ्यः
षष्ठी
मथितव्यस्य
मथितव्ययोः
मथितव्यानाम्
सप्तमी
मथितव्ये
मथितव्ययोः
मथितव्येषु
 
एक
द्वि
बहु
प्रथमा
मथितव्यः
मथितव्यौ
मथितव्याः
सम्बोधन
मथितव्य
मथितव्यौ
मथितव्याः
द्वितीया
मथितव्यम्
मथितव्यौ
मथितव्यान्
तृतीया
मथितव्येन
मथितव्याभ्याम्
मथितव्यैः
चतुर्थी
मथितव्याय
मथितव्याभ्याम्
मथितव्येभ्यः
पञ्चमी
मथितव्यात् / मथितव्याद्
मथितव्याभ्याम्
मथितव्येभ्यः
षष्ठी
मथितव्यस्य
मथितव्ययोः
मथितव्यानाम्
सप्तमी
मथितव्ये
मथितव्ययोः
मथितव्येषु


अन्याः