मथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मथितः
मथितौ
मथिताः
सम्बोधन
मथित
मथितौ
मथिताः
द्वितीया
मथितम्
मथितौ
मथितान्
तृतीया
मथितेन
मथिताभ्याम्
मथितैः
चतुर्थी
मथिताय
मथिताभ्याम्
मथितेभ्यः
पञ्चमी
मथितात् / मथिताद्
मथिताभ्याम्
मथितेभ्यः
षष्ठी
मथितस्य
मथितयोः
मथितानाम्
सप्तमी
मथिते
मथितयोः
मथितेषु
 
एक
द्वि
बहु
प्रथमा
मथितः
मथितौ
मथिताः
सम्बोधन
मथित
मथितौ
मथिताः
द्वितीया
मथितम्
मथितौ
मथितान्
तृतीया
मथितेन
मथिताभ्याम्
मथितैः
चतुर्थी
मथिताय
मथिताभ्याम्
मथितेभ्यः
पञ्चमी
मथितात् / मथिताद्
मथिताभ्याम्
मथितेभ्यः
षष्ठी
मथितस्य
मथितयोः
मथितानाम्
सप्तमी
मथिते
मथितयोः
मथितेषु


अन्याः