मथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मथनीयः
मथनीयौ
मथनीयाः
सम्बोधन
मथनीय
मथनीयौ
मथनीयाः
द्वितीया
मथनीयम्
मथनीयौ
मथनीयान्
तृतीया
मथनीयेन
मथनीयाभ्याम्
मथनीयैः
चतुर्थी
मथनीयाय
मथनीयाभ्याम्
मथनीयेभ्यः
पञ्चमी
मथनीयात् / मथनीयाद्
मथनीयाभ्याम्
मथनीयेभ्यः
षष्ठी
मथनीयस्य
मथनीययोः
मथनीयानाम्
सप्तमी
मथनीये
मथनीययोः
मथनीयेषु
 
एक
द्वि
बहु
प्रथमा
मथनीयः
मथनीयौ
मथनीयाः
सम्बोधन
मथनीय
मथनीयौ
मथनीयाः
द्वितीया
मथनीयम्
मथनीयौ
मथनीयान्
तृतीया
मथनीयेन
मथनीयाभ्याम्
मथनीयैः
चतुर्थी
मथनीयाय
मथनीयाभ्याम्
मथनीयेभ्यः
पञ्चमी
मथनीयात् / मथनीयाद्
मथनीयाभ्याम्
मथनीयेभ्यः
षष्ठी
मथनीयस्य
मथनीययोः
मथनीयानाम्
सप्तमी
मथनीये
मथनीययोः
मथनीयेषु


अन्याः