मत्स शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मत्सः
मत्सौ
मत्साः
सम्बोधन
मत्स
मत्सौ
मत्साः
द्वितीया
मत्सम्
मत्सौ
मत्सान्
तृतीया
मत्सेन
मत्साभ्याम्
मत्सैः
चतुर्थी
मत्साय
मत्साभ्याम्
मत्सेभ्यः
पञ्चमी
मत्सात् / मत्साद्
मत्साभ्याम्
मत्सेभ्यः
षष्ठी
मत्सस्य
मत्सयोः
मत्सानाम्
सप्तमी
मत्से
मत्सयोः
मत्सेषु
 
एक
द्वि
बहु
प्रथमा
मत्सः
मत्सौ
मत्साः
सम्बोधन
मत्स
मत्सौ
मत्साः
द्वितीया
मत्सम्
मत्सौ
मत्सान्
तृतीया
मत्सेन
मत्साभ्याम्
मत्सैः
चतुर्थी
मत्साय
मत्साभ्याम्
मत्सेभ्यः
पञ्चमी
मत्सात् / मत्साद्
मत्साभ्याम्
मत्सेभ्यः
षष्ठी
मत्सस्य
मत्सयोः
मत्सानाम्
सप्तमी
मत्से
मत्सयोः
मत्सेषु