मत्तेभविक्रीडित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मत्तेभविक्रीडितम्
मत्तेभविक्रीडिते
मत्तेभविक्रीडितानि
सम्बोधन
मत्तेभविक्रीडित
मत्तेभविक्रीडिते
मत्तेभविक्रीडितानि
द्वितीया
मत्तेभविक्रीडितम्
मत्तेभविक्रीडिते
मत्तेभविक्रीडितानि
तृतीया
मत्तेभविक्रीडितेन
मत्तेभविक्रीडिताभ्याम्
मत्तेभविक्रीडितैः
चतुर्थी
मत्तेभविक्रीडिताय
मत्तेभविक्रीडिताभ्याम्
मत्तेभविक्रीडितेभ्यः
पञ्चमी
मत्तेभविक्रीडितात् / मत्तेभविक्रीडिताद्
मत्तेभविक्रीडिताभ्याम्
मत्तेभविक्रीडितेभ्यः
षष्ठी
मत्तेभविक्रीडितस्य
मत्तेभविक्रीडितयोः
मत्तेभविक्रीडितानाम्
सप्तमी
मत्तेभविक्रीडिते
मत्तेभविक्रीडितयोः
मत्तेभविक्रीडितेषु
 
एक
द्वि
बहु
प्रथमा
मत्तेभविक्रीडितम्
मत्तेभविक्रीडिते
मत्तेभविक्रीडितानि
सम्बोधन
मत्तेभविक्रीडित
मत्तेभविक्रीडिते
मत्तेभविक्रीडितानि
द्वितीया
मत्तेभविक्रीडितम्
मत्तेभविक्रीडिते
मत्तेभविक्रीडितानि
तृतीया
मत्तेभविक्रीडितेन
मत्तेभविक्रीडिताभ्याम्
मत्तेभविक्रीडितैः
चतुर्थी
मत्तेभविक्रीडिताय
मत्तेभविक्रीडिताभ्याम्
मत्तेभविक्रीडितेभ्यः
पञ्चमी
मत्तेभविक्रीडितात् / मत्तेभविक्रीडिताद्
मत्तेभविक्रीडिताभ्याम्
मत्तेभविक्रीडितेभ्यः
षष्ठी
मत्तेभविक्रीडितस्य
मत्तेभविक्रीडितयोः
मत्तेभविक्रीडितानाम्
सप्तमी
मत्तेभविक्रीडिते
मत्तेभविक्रीडितयोः
मत्तेभविक्रीडितेषु