मत्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मत्तः
मत्तौ
मत्ताः
सम्बोधन
मत्त
मत्तौ
मत्ताः
द्वितीया
मत्तम्
मत्तौ
मत्तान्
तृतीया
मत्तेन
मत्ताभ्याम्
मत्तैः
चतुर्थी
मत्ताय
मत्ताभ्याम्
मत्तेभ्यः
पञ्चमी
मत्तात् / मत्ताद्
मत्ताभ्याम्
मत्तेभ्यः
षष्ठी
मत्तस्य
मत्तयोः
मत्तानाम्
सप्तमी
मत्ते
मत्तयोः
मत्तेषु
 
एक
द्वि
बहु
प्रथमा
मत्तः
मत्तौ
मत्ताः
सम्बोधन
मत्त
मत्तौ
मत्ताः
द्वितीया
मत्तम्
मत्तौ
मत्तान्
तृतीया
मत्तेन
मत्ताभ्याम्
मत्तैः
चतुर्थी
मत्ताय
मत्ताभ्याम्
मत्तेभ्यः
पञ्चमी
मत्तात् / मत्ताद्
मत्ताभ्याम्
मत्तेभ्यः
षष्ठी
मत्तस्य
मत्तयोः
मत्तानाम्
सप्तमी
मत्ते
मत्तयोः
मत्तेषु


अन्याः