मत्कुण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मत्कुणः
मत्कुणौ
मत्कुणाः
सम्बोधन
मत्कुण
मत्कुणौ
मत्कुणाः
द्वितीया
मत्कुणम्
मत्कुणौ
मत्कुणान्
तृतीया
मत्कुणेन
मत्कुणाभ्याम्
मत्कुणैः
चतुर्थी
मत्कुणाय
मत्कुणाभ्याम्
मत्कुणेभ्यः
पञ्चमी
मत्कुणात् / मत्कुणाद्
मत्कुणाभ्याम्
मत्कुणेभ्यः
षष्ठी
मत्कुणस्य
मत्कुणयोः
मत्कुणानाम्
सप्तमी
मत्कुणे
मत्कुणयोः
मत्कुणेषु
 
एक
द्वि
बहु
प्रथमा
मत्कुणः
मत्कुणौ
मत्कुणाः
सम्बोधन
मत्कुण
मत्कुणौ
मत्कुणाः
द्वितीया
मत्कुणम्
मत्कुणौ
मत्कुणान्
तृतीया
मत्कुणेन
मत्कुणाभ्याम्
मत्कुणैः
चतुर्थी
मत्कुणाय
मत्कुणाभ्याम्
मत्कुणेभ्यः
पञ्चमी
मत्कुणात् / मत्कुणाद्
मत्कुणाभ्याम्
मत्कुणेभ्यः
षष्ठी
मत्कुणस्य
मत्कुणयोः
मत्कुणानाम्
सप्तमी
मत्कुणे
मत्कुणयोः
मत्कुणेषु