मति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मतिः
मती
मतयः
सम्बोधन
मते
मती
मतयः
द्वितीया
मतिम्
मती
मतीः
तृतीया
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
पञ्चमी
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी
मत्याः / मतेः
मत्योः
मतीनाम्
सप्तमी
मत्याम् / मतौ
मत्योः
मतिषु
 
एक
द्वि
बहु
प्रथमा
मतिः
मती
मतयः
सम्बोधन
मते
मती
मतयः
द्वितीया
मतिम्
मती
मतीः
तृतीया
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
पञ्चमी
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी
मत्याः / मतेः
मत्योः
मतीनाम्
सप्तमी
मत्याम् / मतौ
मत्योः
मतिषु