मण्डूक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डूकः
मण्डूकौ
मण्डूकाः
सम्बोधन
मण्डूक
मण्डूकौ
मण्डूकाः
द्वितीया
मण्डूकम्
मण्डूकौ
मण्डूकान्
तृतीया
मण्डूकेन
मण्डूकाभ्याम्
मण्डूकैः
चतुर्थी
मण्डूकाय
मण्डूकाभ्याम्
मण्डूकेभ्यः
पञ्चमी
मण्डूकात् / मण्डूकाद्
मण्डूकाभ्याम्
मण्डूकेभ्यः
षष्ठी
मण्डूकस्य
मण्डूकयोः
मण्डूकानाम्
सप्तमी
मण्डूके
मण्डूकयोः
मण्डूकेषु
 
एक
द्वि
बहु
प्रथमा
मण्डूकः
मण्डूकौ
मण्डूकाः
सम्बोधन
मण्डूक
मण्डूकौ
मण्डूकाः
द्वितीया
मण्डूकम्
मण्डूकौ
मण्डूकान्
तृतीया
मण्डूकेन
मण्डूकाभ्याम्
मण्डूकैः
चतुर्थी
मण्डूकाय
मण्डूकाभ्याम्
मण्डूकेभ्यः
पञ्चमी
मण्डूकात् / मण्डूकाद्
मण्डूकाभ्याम्
मण्डूकेभ्यः
षष्ठी
मण्डूकस्य
मण्डूकयोः
मण्डूकानाम्
सप्तमी
मण्डूके
मण्डूकयोः
मण्डूकेषु