मण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डितव्यः
मण्डितव्यौ
मण्डितव्याः
सम्बोधन
मण्डितव्य
मण्डितव्यौ
मण्डितव्याः
द्वितीया
मण्डितव्यम्
मण्डितव्यौ
मण्डितव्यान्
तृतीया
मण्डितव्येन
मण्डितव्याभ्याम्
मण्डितव्यैः
चतुर्थी
मण्डितव्याय
मण्डितव्याभ्याम्
मण्डितव्येभ्यः
पञ्चमी
मण्डितव्यात् / मण्डितव्याद्
मण्डितव्याभ्याम्
मण्डितव्येभ्यः
षष्ठी
मण्डितव्यस्य
मण्डितव्ययोः
मण्डितव्यानाम्
सप्तमी
मण्डितव्ये
मण्डितव्ययोः
मण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
मण्डितव्यः
मण्डितव्यौ
मण्डितव्याः
सम्बोधन
मण्डितव्य
मण्डितव्यौ
मण्डितव्याः
द्वितीया
मण्डितव्यम्
मण्डितव्यौ
मण्डितव्यान्
तृतीया
मण्डितव्येन
मण्डितव्याभ्याम्
मण्डितव्यैः
चतुर्थी
मण्डितव्याय
मण्डितव्याभ्याम्
मण्डितव्येभ्यः
पञ्चमी
मण्डितव्यात् / मण्डितव्याद्
मण्डितव्याभ्याम्
मण्डितव्येभ्यः
षष्ठी
मण्डितव्यस्य
मण्डितव्ययोः
मण्डितव्यानाम्
सप्तमी
मण्डितव्ये
मण्डितव्ययोः
मण्डितव्येषु


अन्याः