मण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डितः
मण्डितौ
मण्डिताः
सम्बोधन
मण्डित
मण्डितौ
मण्डिताः
द्वितीया
मण्डितम्
मण्डितौ
मण्डितान्
तृतीया
मण्डितेन
मण्डिताभ्याम्
मण्डितैः
चतुर्थी
मण्डिताय
मण्डिताभ्याम्
मण्डितेभ्यः
पञ्चमी
मण्डितात् / मण्डिताद्
मण्डिताभ्याम्
मण्डितेभ्यः
षष्ठी
मण्डितस्य
मण्डितयोः
मण्डितानाम्
सप्तमी
मण्डिते
मण्डितयोः
मण्डितेषु
 
एक
द्वि
बहु
प्रथमा
मण्डितः
मण्डितौ
मण्डिताः
सम्बोधन
मण्डित
मण्डितौ
मण्डिताः
द्वितीया
मण्डितम्
मण्डितौ
मण्डितान्
तृतीया
मण्डितेन
मण्डिताभ्याम्
मण्डितैः
चतुर्थी
मण्डिताय
मण्डिताभ्याम्
मण्डितेभ्यः
पञ्चमी
मण्डितात् / मण्डिताद्
मण्डिताभ्याम्
मण्डितेभ्यः
षष्ठी
मण्डितस्य
मण्डितयोः
मण्डितानाम्
सप्तमी
मण्डिते
मण्डितयोः
मण्डितेषु


अन्याः