मण्डल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डलम्
मण्डले
मण्डलानि
सम्बोधन
मण्डल
मण्डले
मण्डलानि
द्वितीया
मण्डलम्
मण्डले
मण्डलानि
तृतीया
मण्डलेन
मण्डलाभ्याम्
मण्डलैः
चतुर्थी
मण्डलाय
मण्डलाभ्याम्
मण्डलेभ्यः
पञ्चमी
मण्डलात् / मण्डलाद्
मण्डलाभ्याम्
मण्डलेभ्यः
षष्ठी
मण्डलस्य
मण्डलयोः
मण्डलानाम्
सप्तमी
मण्डले
मण्डलयोः
मण्डलेषु
 
एक
द्वि
बहु
प्रथमा
मण्डलम्
मण्डले
मण्डलानि
सम्बोधन
मण्डल
मण्डले
मण्डलानि
द्वितीया
मण्डलम्
मण्डले
मण्डलानि
तृतीया
मण्डलेन
मण्डलाभ्याम्
मण्डलैः
चतुर्थी
मण्डलाय
मण्डलाभ्याम्
मण्डलेभ्यः
पञ्चमी
मण्डलात् / मण्डलाद्
मण्डलाभ्याम्
मण्डलेभ्यः
षष्ठी
मण्डलस्य
मण्डलयोः
मण्डलानाम्
सप्तमी
मण्डले
मण्डलयोः
मण्डलेषु


अन्याः