मण्ठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्ठितव्यः
मण्ठितव्यौ
मण्ठितव्याः
सम्बोधन
मण्ठितव्य
मण्ठितव्यौ
मण्ठितव्याः
द्वितीया
मण्ठितव्यम्
मण्ठितव्यौ
मण्ठितव्यान्
तृतीया
मण्ठितव्येन
मण्ठितव्याभ्याम्
मण्ठितव्यैः
चतुर्थी
मण्ठितव्याय
मण्ठितव्याभ्याम्
मण्ठितव्येभ्यः
पञ्चमी
मण्ठितव्यात् / मण्ठितव्याद्
मण्ठितव्याभ्याम्
मण्ठितव्येभ्यः
षष्ठी
मण्ठितव्यस्य
मण्ठितव्ययोः
मण्ठितव्यानाम्
सप्तमी
मण्ठितव्ये
मण्ठितव्ययोः
मण्ठितव्येषु
 
एक
द्वि
बहु
प्रथमा
मण्ठितव्यः
मण्ठितव्यौ
मण्ठितव्याः
सम्बोधन
मण्ठितव्य
मण्ठितव्यौ
मण्ठितव्याः
द्वितीया
मण्ठितव्यम्
मण्ठितव्यौ
मण्ठितव्यान्
तृतीया
मण्ठितव्येन
मण्ठितव्याभ्याम्
मण्ठितव्यैः
चतुर्थी
मण्ठितव्याय
मण्ठितव्याभ्याम्
मण्ठितव्येभ्यः
पञ्चमी
मण्ठितव्यात् / मण्ठितव्याद्
मण्ठितव्याभ्याम्
मण्ठितव्येभ्यः
षष्ठी
मण्ठितव्यस्य
मण्ठितव्ययोः
मण्ठितव्यानाम्
सप्तमी
मण्ठितव्ये
मण्ठितव्ययोः
मण्ठितव्येषु


अन्याः