मण्ठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्ठितः
मण्ठितौ
मण्ठिताः
सम्बोधन
मण्ठित
मण्ठितौ
मण्ठिताः
द्वितीया
मण्ठितम्
मण्ठितौ
मण्ठितान्
तृतीया
मण्ठितेन
मण्ठिताभ्याम्
मण्ठितैः
चतुर्थी
मण्ठिताय
मण्ठिताभ्याम्
मण्ठितेभ्यः
पञ्चमी
मण्ठितात् / मण्ठिताद्
मण्ठिताभ्याम्
मण्ठितेभ्यः
षष्ठी
मण्ठितस्य
मण्ठितयोः
मण्ठितानाम्
सप्तमी
मण्ठिते
मण्ठितयोः
मण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
मण्ठितः
मण्ठितौ
मण्ठिताः
सम्बोधन
मण्ठित
मण्ठितौ
मण्ठिताः
द्वितीया
मण्ठितम्
मण्ठितौ
मण्ठितान्
तृतीया
मण्ठितेन
मण्ठिताभ्याम्
मण्ठितैः
चतुर्थी
मण्ठिताय
मण्ठिताभ्याम्
मण्ठितेभ्यः
पञ्चमी
मण्ठितात् / मण्ठिताद्
मण्ठिताभ्याम्
मण्ठितेभ्यः
षष्ठी
मण्ठितस्य
मण्ठितयोः
मण्ठितानाम्
सप्तमी
मण्ठिते
मण्ठितयोः
मण्ठितेषु


अन्याः