मण्ठमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्ठमानः
मण्ठमानौ
मण्ठमानाः
सम्बोधन
मण्ठमान
मण्ठमानौ
मण्ठमानाः
द्वितीया
मण्ठमानम्
मण्ठमानौ
मण्ठमानान्
तृतीया
मण्ठमानेन
मण्ठमानाभ्याम्
मण्ठमानैः
चतुर्थी
मण्ठमानाय
मण्ठमानाभ्याम्
मण्ठमानेभ्यः
पञ्चमी
मण्ठमानात् / मण्ठमानाद्
मण्ठमानाभ्याम्
मण्ठमानेभ्यः
षष्ठी
मण्ठमानस्य
मण्ठमानयोः
मण्ठमानानाम्
सप्तमी
मण्ठमाने
मण्ठमानयोः
मण्ठमानेषु
 
एक
द्वि
बहु
प्रथमा
मण्ठमानः
मण्ठमानौ
मण्ठमानाः
सम्बोधन
मण्ठमान
मण्ठमानौ
मण्ठमानाः
द्वितीया
मण्ठमानम्
मण्ठमानौ
मण्ठमानान्
तृतीया
मण्ठमानेन
मण्ठमानाभ्याम्
मण्ठमानैः
चतुर्थी
मण्ठमानाय
मण्ठमानाभ्याम्
मण्ठमानेभ्यः
पञ्चमी
मण्ठमानात् / मण्ठमानाद्
मण्ठमानाभ्याम्
मण्ठमानेभ्यः
षष्ठी
मण्ठमानस्य
मण्ठमानयोः
मण्ठमानानाम्
सप्तमी
मण्ठमाने
मण्ठमानयोः
मण्ठमानेषु


अन्याः