मणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मणितव्यः
मणितव्यौ
मणितव्याः
सम्बोधन
मणितव्य
मणितव्यौ
मणितव्याः
द्वितीया
मणितव्यम्
मणितव्यौ
मणितव्यान्
तृतीया
मणितव्येन
मणितव्याभ्याम्
मणितव्यैः
चतुर्थी
मणितव्याय
मणितव्याभ्याम्
मणितव्येभ्यः
पञ्चमी
मणितव्यात् / मणितव्याद्
मणितव्याभ्याम्
मणितव्येभ्यः
षष्ठी
मणितव्यस्य
मणितव्ययोः
मणितव्यानाम्
सप्तमी
मणितव्ये
मणितव्ययोः
मणितव्येषु
 
एक
द्वि
बहु
प्रथमा
मणितव्यः
मणितव्यौ
मणितव्याः
सम्बोधन
मणितव्य
मणितव्यौ
मणितव्याः
द्वितीया
मणितव्यम्
मणितव्यौ
मणितव्यान्
तृतीया
मणितव्येन
मणितव्याभ्याम्
मणितव्यैः
चतुर्थी
मणितव्याय
मणितव्याभ्याम्
मणितव्येभ्यः
पञ्चमी
मणितव्यात् / मणितव्याद्
मणितव्याभ्याम्
मणितव्येभ्यः
षष्ठी
मणितव्यस्य
मणितव्ययोः
मणितव्यानाम्
सप्तमी
मणितव्ये
मणितव्ययोः
मणितव्येषु


अन्याः