मणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मणनीयः
मणनीयौ
मणनीयाः
सम्बोधन
मणनीय
मणनीयौ
मणनीयाः
द्वितीया
मणनीयम्
मणनीयौ
मणनीयान्
तृतीया
मणनीयेन
मणनीयाभ्याम्
मणनीयैः
चतुर्थी
मणनीयाय
मणनीयाभ्याम्
मणनीयेभ्यः
पञ्चमी
मणनीयात् / मणनीयाद्
मणनीयाभ्याम्
मणनीयेभ्यः
षष्ठी
मणनीयस्य
मणनीययोः
मणनीयानाम्
सप्तमी
मणनीये
मणनीययोः
मणनीयेषु
 
एक
द्वि
बहु
प्रथमा
मणनीयः
मणनीयौ
मणनीयाः
सम्बोधन
मणनीय
मणनीयौ
मणनीयाः
द्वितीया
मणनीयम्
मणनीयौ
मणनीयान्
तृतीया
मणनीयेन
मणनीयाभ्याम्
मणनीयैः
चतुर्थी
मणनीयाय
मणनीयाभ्याम्
मणनीयेभ्यः
पञ्चमी
मणनीयात् / मणनीयाद्
मणनीयाभ्याम्
मणनीयेभ्यः
षष्ठी
मणनीयस्य
मणनीययोः
मणनीयानाम्
सप्तमी
मणनीये
मणनीययोः
मणनीयेषु


अन्याः