मठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मठितः
मठितौ
मठिताः
सम्बोधन
मठित
मठितौ
मठिताः
द्वितीया
मठितम्
मठितौ
मठितान्
तृतीया
मठितेन
मठिताभ्याम्
मठितैः
चतुर्थी
मठिताय
मठिताभ्याम्
मठितेभ्यः
पञ्चमी
मठितात् / मठिताद्
मठिताभ्याम्
मठितेभ्यः
षष्ठी
मठितस्य
मठितयोः
मठितानाम्
सप्तमी
मठिते
मठितयोः
मठितेषु
 
एक
द्वि
बहु
प्रथमा
मठितः
मठितौ
मठिताः
सम्बोधन
मठित
मठितौ
मठिताः
द्वितीया
मठितम्
मठितौ
मठितान्
तृतीया
मठितेन
मठिताभ्याम्
मठितैः
चतुर्थी
मठिताय
मठिताभ्याम्
मठितेभ्यः
पञ्चमी
मठितात् / मठिताद्
मठिताभ्याम्
मठितेभ्यः
षष्ठी
मठितस्य
मठितयोः
मठितानाम्
सप्तमी
मठिते
मठितयोः
मठितेषु


अन्याः