मठनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मठनीयः
मठनीयौ
मठनीयाः
सम्बोधन
मठनीय
मठनीयौ
मठनीयाः
द्वितीया
मठनीयम्
मठनीयौ
मठनीयान्
तृतीया
मठनीयेन
मठनीयाभ्याम्
मठनीयैः
चतुर्थी
मठनीयाय
मठनीयाभ्याम्
मठनीयेभ्यः
पञ्चमी
मठनीयात् / मठनीयाद्
मठनीयाभ्याम्
मठनीयेभ्यः
षष्ठी
मठनीयस्य
मठनीययोः
मठनीयानाम्
सप्तमी
मठनीये
मठनीययोः
मठनीयेषु
 
एक
द्वि
बहु
प्रथमा
मठनीयः
मठनीयौ
मठनीयाः
सम्बोधन
मठनीय
मठनीयौ
मठनीयाः
द्वितीया
मठनीयम्
मठनीयौ
मठनीयान्
तृतीया
मठनीयेन
मठनीयाभ्याम्
मठनीयैः
चतुर्थी
मठनीयाय
मठनीयाभ्याम्
मठनीयेभ्यः
पञ्चमी
मठनीयात् / मठनीयाद्
मठनीयाभ्याम्
मठनीयेभ्यः
षष्ठी
मठनीयस्य
मठनीययोः
मठनीयानाम्
सप्तमी
मठनीये
मठनीययोः
मठनीयेषु


अन्याः