मञ्जिष्ठा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जिष्ठा
मञ्जिष्ठे
मञ्जिष्ठाः
सम्बोधन
मञ्जिष्ठे
मञ्जिष्ठे
मञ्जिष्ठाः
द्वितीया
मञ्जिष्ठाम्
मञ्जिष्ठे
मञ्जिष्ठाः
तृतीया
मञ्जिष्ठया
मञ्जिष्ठाभ्याम्
मञ्जिष्ठाभिः
चतुर्थी
मञ्जिष्ठायै
मञ्जिष्ठाभ्याम्
मञ्जिष्ठाभ्यः
पञ्चमी
मञ्जिष्ठायाः
मञ्जिष्ठाभ्याम्
मञ्जिष्ठाभ्यः
षष्ठी
मञ्जिष्ठायाः
मञ्जिष्ठयोः
मञ्जिष्ठानाम्
सप्तमी
मञ्जिष्ठायाम्
मञ्जिष्ठयोः
मञ्जिष्ठासु
 
एक
द्वि
बहु
प्रथमा
मञ्जिष्ठा
मञ्जिष्ठे
मञ्जिष्ठाः
सम्बोधन
मञ्जिष्ठे
मञ्जिष्ठे
मञ्जिष्ठाः
द्वितीया
मञ्जिष्ठाम्
मञ्जिष्ठे
मञ्जिष्ठाः
तृतीया
मञ्जिष्ठया
मञ्जिष्ठाभ्याम्
मञ्जिष्ठाभिः
चतुर्थी
मञ्जिष्ठायै
मञ्जिष्ठाभ्याम्
मञ्जिष्ठाभ्यः
पञ्चमी
मञ्जिष्ठायाः
मञ्जिष्ठाभ्याम्
मञ्जिष्ठाभ्यः
षष्ठी
मञ्जिष्ठायाः
मञ्जिष्ठयोः
मञ्जिष्ठानाम्
सप्तमी
मञ्जिष्ठायाम्
मञ्जिष्ठयोः
मञ्जिष्ठासु


अन्याः