मञ्जरी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जरी
मञ्जर्यौ
मञ्जर्यः
सम्बोधन
मञ्जरि
मञ्जर्यौ
मञ्जर्यः
द्वितीया
मञ्जरीम्
मञ्जर्यौ
मञ्जरीः
तृतीया
मञ्जर्या
मञ्जरीभ्याम्
मञ्जरीभिः
चतुर्थी
मञ्जर्यै
मञ्जरीभ्याम्
मञ्जरीभ्यः
पञ्चमी
मञ्जर्याः
मञ्जरीभ्याम्
मञ्जरीभ्यः
षष्ठी
मञ्जर्याः
मञ्जर्योः
मञ्जरीणाम्
सप्तमी
मञ्जर्याम्
मञ्जर्योः
मञ्जरीषु
 
एक
द्वि
बहु
प्रथमा
मञ्जरी
मञ्जर्यौ
मञ्जर्यः
सम्बोधन
मञ्जरि
मञ्जर्यौ
मञ्जर्यः
द्वितीया
मञ्जरीम्
मञ्जर्यौ
मञ्जरीः
तृतीया
मञ्जर्या
मञ्जरीभ्याम्
मञ्जरीभिः
चतुर्थी
मञ्जर्यै
मञ्जरीभ्याम्
मञ्जरीभ्यः
पञ्चमी
मञ्जर्याः
मञ्जरीभ्याम्
मञ्जरीभ्यः
षष्ठी
मञ्जर्याः
मञ्जर्योः
मञ्जरीणाम्
सप्तमी
मञ्जर्याम्
मञ्जर्योः
मञ्जरीषु