मचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मचितव्यः
मचितव्यौ
मचितव्याः
सम्बोधन
मचितव्य
मचितव्यौ
मचितव्याः
द्वितीया
मचितव्यम्
मचितव्यौ
मचितव्यान्
तृतीया
मचितव्येन
मचितव्याभ्याम्
मचितव्यैः
चतुर्थी
मचितव्याय
मचितव्याभ्याम्
मचितव्येभ्यः
पञ्चमी
मचितव्यात् / मचितव्याद्
मचितव्याभ्याम्
मचितव्येभ्यः
षष्ठी
मचितव्यस्य
मचितव्ययोः
मचितव्यानाम्
सप्तमी
मचितव्ये
मचितव्ययोः
मचितव्येषु
 
एक
द्वि
बहु
प्रथमा
मचितव्यः
मचितव्यौ
मचितव्याः
सम्बोधन
मचितव्य
मचितव्यौ
मचितव्याः
द्वितीया
मचितव्यम्
मचितव्यौ
मचितव्यान्
तृतीया
मचितव्येन
मचितव्याभ्याम्
मचितव्यैः
चतुर्थी
मचितव्याय
मचितव्याभ्याम्
मचितव्येभ्यः
पञ्चमी
मचितव्यात् / मचितव्याद्
मचितव्याभ्याम्
मचितव्येभ्यः
षष्ठी
मचितव्यस्य
मचितव्ययोः
मचितव्यानाम्
सप्तमी
मचितव्ये
मचितव्ययोः
मचितव्येषु


अन्याः