मचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मचितः
मचितौ
मचिताः
सम्बोधन
मचित
मचितौ
मचिताः
द्वितीया
मचितम्
मचितौ
मचितान्
तृतीया
मचितेन
मचिताभ्याम्
मचितैः
चतुर्थी
मचिताय
मचिताभ्याम्
मचितेभ्यः
पञ्चमी
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
षष्ठी
मचितस्य
मचितयोः
मचितानाम्
सप्तमी
मचिते
मचितयोः
मचितेषु
 
एक
द्वि
बहु
प्रथमा
मचितः
मचितौ
मचिताः
सम्बोधन
मचित
मचितौ
मचिताः
द्वितीया
मचितम्
मचितौ
मचितान्
तृतीया
मचितेन
मचिताभ्याम्
मचितैः
चतुर्थी
मचिताय
मचिताभ्याम्
मचितेभ्यः
पञ्चमी
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
षष्ठी
मचितस्य
मचितयोः
मचितानाम्
सप्तमी
मचिते
मचितयोः
मचितेषु


अन्याः