मङ्घितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्घितव्यः
मङ्घितव्यौ
मङ्घितव्याः
सम्बोधन
मङ्घितव्य
मङ्घितव्यौ
मङ्घितव्याः
द्वितीया
मङ्घितव्यम्
मङ्घितव्यौ
मङ्घितव्यान्
तृतीया
मङ्घितव्येन
मङ्घितव्याभ्याम्
मङ्घितव्यैः
चतुर्थी
मङ्घितव्याय
मङ्घितव्याभ्याम्
मङ्घितव्येभ्यः
पञ्चमी
मङ्घितव्यात् / मङ्घितव्याद्
मङ्घितव्याभ्याम्
मङ्घितव्येभ्यः
षष्ठी
मङ्घितव्यस्य
मङ्घितव्ययोः
मङ्घितव्यानाम्
सप्तमी
मङ्घितव्ये
मङ्घितव्ययोः
मङ्घितव्येषु
 
एक
द्वि
बहु
प्रथमा
मङ्घितव्यः
मङ्घितव्यौ
मङ्घितव्याः
सम्बोधन
मङ्घितव्य
मङ्घितव्यौ
मङ्घितव्याः
द्वितीया
मङ्घितव्यम्
मङ्घितव्यौ
मङ्घितव्यान्
तृतीया
मङ्घितव्येन
मङ्घितव्याभ्याम्
मङ्घितव्यैः
चतुर्थी
मङ्घितव्याय
मङ्घितव्याभ्याम्
मङ्घितव्येभ्यः
पञ्चमी
मङ्घितव्यात् / मङ्घितव्याद्
मङ्घितव्याभ्याम्
मङ्घितव्येभ्यः
षष्ठी
मङ्घितव्यस्य
मङ्घितव्ययोः
मङ्घितव्यानाम्
सप्तमी
मङ्घितव्ये
मङ्घितव्ययोः
मङ्घितव्येषु


अन्याः