मङ्घित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्घितः
मङ्घितौ
मङ्घिताः
सम्बोधन
मङ्घित
मङ्घितौ
मङ्घिताः
द्वितीया
मङ्घितम्
मङ्घितौ
मङ्घितान्
तृतीया
मङ्घितेन
मङ्घिताभ्याम्
मङ्घितैः
चतुर्थी
मङ्घिताय
मङ्घिताभ्याम्
मङ्घितेभ्यः
पञ्चमी
मङ्घितात् / मङ्घिताद्
मङ्घिताभ्याम्
मङ्घितेभ्यः
षष्ठी
मङ्घितस्य
मङ्घितयोः
मङ्घितानाम्
सप्तमी
मङ्घिते
मङ्घितयोः
मङ्घितेषु
 
एक
द्वि
बहु
प्रथमा
मङ्घितः
मङ्घितौ
मङ्घिताः
सम्बोधन
मङ्घित
मङ्घितौ
मङ्घिताः
द्वितीया
मङ्घितम्
मङ्घितौ
मङ्घितान्
तृतीया
मङ्घितेन
मङ्घिताभ्याम्
मङ्घितैः
चतुर्थी
मङ्घिताय
मङ्घिताभ्याम्
मङ्घितेभ्यः
पञ्चमी
मङ्घितात् / मङ्घिताद्
मङ्घिताभ्याम्
मङ्घितेभ्यः
षष्ठी
मङ्घितस्य
मङ्घितयोः
मङ्घितानाम्
सप्तमी
मङ्घिते
मङ्घितयोः
मङ्घितेषु


अन्याः