मङ्घमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्घमानः
मङ्घमानौ
मङ्घमानाः
सम्बोधन
मङ्घमान
मङ्घमानौ
मङ्घमानाः
द्वितीया
मङ्घमानम्
मङ्घमानौ
मङ्घमानान्
तृतीया
मङ्घमानेन
मङ्घमानाभ्याम्
मङ्घमानैः
चतुर्थी
मङ्घमानाय
मङ्घमानाभ्याम्
मङ्घमानेभ्यः
पञ्चमी
मङ्घमानात् / मङ्घमानाद्
मङ्घमानाभ्याम्
मङ्घमानेभ्यः
षष्ठी
मङ्घमानस्य
मङ्घमानयोः
मङ्घमानानाम्
सप्तमी
मङ्घमाने
मङ्घमानयोः
मङ्घमानेषु
 
एक
द्वि
बहु
प्रथमा
मङ्घमानः
मङ्घमानौ
मङ्घमानाः
सम्बोधन
मङ्घमान
मङ्घमानौ
मङ्घमानाः
द्वितीया
मङ्घमानम्
मङ्घमानौ
मङ्घमानान्
तृतीया
मङ्घमानेन
मङ्घमानाभ्याम्
मङ्घमानैः
चतुर्थी
मङ्घमानाय
मङ्घमानाभ्याम्
मङ्घमानेभ्यः
पञ्चमी
मङ्घमानात् / मङ्घमानाद्
मङ्घमानाभ्याम्
मङ्घमानेभ्यः
षष्ठी
मङ्घमानस्य
मङ्घमानयोः
मङ्घमानानाम्
सप्तमी
मङ्घमाने
मङ्घमानयोः
मङ्घमानेषु


अन्याः