मङ्गित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गितम्
मङ्गिते
मङ्गितानि
सम्बोधन
मङ्गित
मङ्गिते
मङ्गितानि
द्वितीया
मङ्गितम्
मङ्गिते
मङ्गितानि
तृतीया
मङ्गितेन
मङ्गिताभ्याम्
मङ्गितैः
चतुर्थी
मङ्गिताय
मङ्गिताभ्याम्
मङ्गितेभ्यः
पञ्चमी
मङ्गितात् / मङ्गिताद्
मङ्गिताभ्याम्
मङ्गितेभ्यः
षष्ठी
मङ्गितस्य
मङ्गितयोः
मङ्गितानाम्
सप्तमी
मङ्गिते
मङ्गितयोः
मङ्गितेषु
 
एक
द्वि
बहु
प्रथमा
मङ्गितम्
मङ्गिते
मङ्गितानि
सम्बोधन
मङ्गित
मङ्गिते
मङ्गितानि
द्वितीया
मङ्गितम्
मङ्गिते
मङ्गितानि
तृतीया
मङ्गितेन
मङ्गिताभ्याम्
मङ्गितैः
चतुर्थी
मङ्गिताय
मङ्गिताभ्याम्
मङ्गितेभ्यः
पञ्चमी
मङ्गितात् / मङ्गिताद्
मङ्गिताभ्याम्
मङ्गितेभ्यः
षष्ठी
मङ्गितस्य
मङ्गितयोः
मङ्गितानाम्
सप्तमी
मङ्गिते
मङ्गितयोः
मङ्गितेषु


अन्याः