मङ्गितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गिता
मङ्गितारौ
मङ्गितारः
सम्बोधन
मङ्गितः
मङ्गितारौ
मङ्गितारः
द्वितीया
मङ्गितारम्
मङ्गितारौ
मङ्गितॄन्
तृतीया
मङ्गित्रा
मङ्गितृभ्याम्
मङ्गितृभिः
चतुर्थी
मङ्गित्रे
मङ्गितृभ्याम्
मङ्गितृभ्यः
पञ्चमी
मङ्गितुः
मङ्गितृभ्याम्
मङ्गितृभ्यः
षष्ठी
मङ्गितुः
मङ्गित्रोः
मङ्गितॄणाम्
सप्तमी
मङ्गितरि
मङ्गित्रोः
मङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
मङ्गिता
मङ्गितारौ
मङ्गितारः
सम्बोधन
मङ्गितः
मङ्गितारौ
मङ्गितारः
द्वितीया
मङ्गितारम्
मङ्गितारौ
मङ्गितॄन्
तृतीया
मङ्गित्रा
मङ्गितृभ्याम्
मङ्गितृभिः
चतुर्थी
मङ्गित्रे
मङ्गितृभ्याम्
मङ्गितृभ्यः
पञ्चमी
मङ्गितुः
मङ्गितृभ्याम्
मङ्गितृभ्यः
षष्ठी
मङ्गितुः
मङ्गित्रोः
मङ्गितॄणाम्
सप्तमी
मङ्गितरि
मङ्गित्रोः
मङ्गितृषु


अन्याः