मङ्गितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गितव्या
मङ्गितव्ये
मङ्गितव्याः
सम्बोधन
मङ्गितव्ये
मङ्गितव्ये
मङ्गितव्याः
द्वितीया
मङ्गितव्याम्
मङ्गितव्ये
मङ्गितव्याः
तृतीया
मङ्गितव्यया
मङ्गितव्याभ्याम्
मङ्गितव्याभिः
चतुर्थी
मङ्गितव्यायै
मङ्गितव्याभ्याम्
मङ्गितव्याभ्यः
पञ्चमी
मङ्गितव्यायाः
मङ्गितव्याभ्याम्
मङ्गितव्याभ्यः
षष्ठी
मङ्गितव्यायाः
मङ्गितव्ययोः
मङ्गितव्यानाम्
सप्तमी
मङ्गितव्यायाम्
मङ्गितव्ययोः
मङ्गितव्यासु
 
एक
द्वि
बहु
प्रथमा
मङ्गितव्या
मङ्गितव्ये
मङ्गितव्याः
सम्बोधन
मङ्गितव्ये
मङ्गितव्ये
मङ्गितव्याः
द्वितीया
मङ्गितव्याम्
मङ्गितव्ये
मङ्गितव्याः
तृतीया
मङ्गितव्यया
मङ्गितव्याभ्याम्
मङ्गितव्याभिः
चतुर्थी
मङ्गितव्यायै
मङ्गितव्याभ्याम्
मङ्गितव्याभ्यः
पञ्चमी
मङ्गितव्यायाः
मङ्गितव्याभ्याम्
मङ्गितव्याभ्यः
षष्ठी
मङ्गितव्यायाः
मङ्गितव्ययोः
मङ्गितव्यानाम्
सप्तमी
मङ्गितव्यायाम्
मङ्गितव्ययोः
मङ्गितव्यासु


अन्याः